वांछित मन्त्र चुनें

स॒प्तभि॑: पु॒त्रैरदि॑ति॒रुप॒ प्रैत्पू॒र्व्यं यु॒गम् । प्र॒जायै॑ मृ॒त्यवे॑ त्व॒त्पुन॑र्मार्ता॒ण्डमाभ॑रत् ॥

अंग्रेज़ी लिप्यंतरण

saptabhiḥ putrair aditir upa prait pūrvyaṁ yugam | prajāyai mṛtyave tvat punar mārtāṇḍam ābharat ||

पद पाठ

स॒प्तऽभिः॑ । पु॒त्रैः । अदि॑तिः । उप॑ । प्र । ऐ॒त् । पू॒र्व्य॑म् । यु॒गम् । प्र॒ऽजायै॑ । मृ॒त्यवे॑ । त्व॒त् । पुनः॑ । मा॒र्ता॒ण्डम् । आ । अ॒भ॒र॒त् ॥ १०.७२.९

ऋग्वेद » मण्डल:10» सूक्त:72» मन्त्र:9 | अष्टक:8» अध्याय:3» वर्ग:2» मन्त्र:4 | मण्डल:10» अनुवाक:6» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सप्तभिः पुत्रैः-अदितिः) सात पुत्रों मित्रादि सूर्यनामक या प्रहरों के द्वारा प्रारम्भ सृष्टि में होनेवाले अखण्ड अग्नि या प्रातःकाल की उषा (पूर्व्यं युगम्-उपप्रैत्) आरम्भसृष्टि के समय को वा प्रातःकाल को उपगत होती है (प्रजायै मृत्यवे त्वत्) प्राणिमात्र के और मृत्यु के लिये (पुनः-मार्तण्डं-आभरत्) पुनः-पुनः उदय होते हुए सूर्य को या प्रातःकालवाले प्रहर को धारण करती है ॥९॥
भावार्थभाषाः - आरम्भसृष्टि में अखण्ड अग्नि खण्डरूप मित्रादिनामक सूर्यभेदों से अथवा प्रातःकाल की उषा प्रहरों के साथ आती है, प्रथम-प्रथम सूर्य या प्रहरों को प्रकट करती है ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सप्तभिः पुत्रैः-अदितिः) सप्तभिः पुत्रैर्मित्रादिभिः, प्रहरैर्वाऽरम्भसृष्टौ भवोऽखण्डोऽग्निः प्रातस्तनी पुरातनी खलूषा वा (पूर्व्यं युगम्-उपप्रैत्) आरम्भसृष्टिकालं प्रातः-कालं वा-उपगच्छति उपगता भवति (प्रजायै मृत्यवे त्वत्) प्राणिमात्राय प्राणिमात्रस्य “षष्ठ्यर्थे चतुर्थी बहुलमित्यपि” मृत्यवे च अथापि समुच्चयार्थे त्वत् “पर्याय इव त्वदाश्विनं च” [निरु० १।१०] कालगणनया (पुनः-मार्तण्डम्-आभरत्) पुनः पुनरुदयमानं सूर्यं प्रातुःकालकं प्रहरं वा धारयति ॥९॥